| Singular | Dual | Plural |
Nominativo |
गुरुस्त्रीगमनीयम्
gurustrīgamanīyam
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयानि
gurustrīgamanīyāni
|
Vocativo |
गुरुस्त्रीगमनीय
gurustrīgamanīya
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयानि
gurustrīgamanīyāni
|
Acusativo |
गुरुस्त्रीगमनीयम्
gurustrīgamanīyam
|
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीयानि
gurustrīgamanīyāni
|
Instrumental |
गुरुस्त्रीगमनीयेन
gurustrīgamanīyena
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयैः
gurustrīgamanīyaiḥ
|
Dativo |
गुरुस्त्रीगमनीयाय
gurustrīgamanīyāya
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयेभ्यः
gurustrīgamanīyebhyaḥ
|
Ablativo |
गुरुस्त्रीगमनीयात्
gurustrīgamanīyāt
|
गुरुस्त्रीगमनीयाभ्याम्
gurustrīgamanīyābhyām
|
गुरुस्त्रीगमनीयेभ्यः
gurustrīgamanīyebhyaḥ
|
Genitivo |
गुरुस्त्रीगमनीयस्य
gurustrīgamanīyasya
|
गुरुस्त्रीगमनीययोः
gurustrīgamanīyayoḥ
|
गुरुस्त्रीगमनीयानाम्
gurustrīgamanīyānām
|
Locativo |
गुरुस्त्रीगमनीये
gurustrīgamanīye
|
गुरुस्त्रीगमनीययोः
gurustrīgamanīyayoḥ
|
गुरुस्त्रीगमनीयेषु
gurustrīgamanīyeṣu
|