Sanskrit tools

Sanskrit declension


Declension of गुरूदरत्व gurūdaratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुरूदरत्वम् gurūdaratvam
गुरूदरत्वे gurūdaratve
गुरूदरत्वानि gurūdaratvāni
Vocative गुरूदरत्व gurūdaratva
गुरूदरत्वे gurūdaratve
गुरूदरत्वानि gurūdaratvāni
Accusative गुरूदरत्वम् gurūdaratvam
गुरूदरत्वे gurūdaratve
गुरूदरत्वानि gurūdaratvāni
Instrumental गुरूदरत्वेन gurūdaratvena
गुरूदरत्वाभ्याम् gurūdaratvābhyām
गुरूदरत्वैः gurūdaratvaiḥ
Dative गुरूदरत्वाय gurūdaratvāya
गुरूदरत्वाभ्याम् gurūdaratvābhyām
गुरूदरत्वेभ्यः gurūdaratvebhyaḥ
Ablative गुरूदरत्वात् gurūdaratvāt
गुरूदरत्वाभ्याम् gurūdaratvābhyām
गुरूदरत्वेभ्यः gurūdaratvebhyaḥ
Genitive गुरूदरत्वस्य gurūdaratvasya
गुरूदरत्वयोः gurūdaratvayoḥ
गुरूदरत्वानाम् gurūdaratvānām
Locative गुरूदरत्वे gurūdaratve
गुरूदरत्वयोः gurūdaratvayoḥ
गुरूदरत्वेषु gurūdaratveṣu