| Singular | Dual | Plural |
Nominativo |
गुरूदरत्वम्
gurūdaratvam
|
गुरूदरत्वे
gurūdaratve
|
गुरूदरत्वानि
gurūdaratvāni
|
Vocativo |
गुरूदरत्व
gurūdaratva
|
गुरूदरत्वे
gurūdaratve
|
गुरूदरत्वानि
gurūdaratvāni
|
Acusativo |
गुरूदरत्वम्
gurūdaratvam
|
गुरूदरत्वे
gurūdaratve
|
गुरूदरत्वानि
gurūdaratvāni
|
Instrumental |
गुरूदरत्वेन
gurūdaratvena
|
गुरूदरत्वाभ्याम्
gurūdaratvābhyām
|
गुरूदरत्वैः
gurūdaratvaiḥ
|
Dativo |
गुरूदरत्वाय
gurūdaratvāya
|
गुरूदरत्वाभ्याम्
gurūdaratvābhyām
|
गुरूदरत्वेभ्यः
gurūdaratvebhyaḥ
|
Ablativo |
गुरूदरत्वात्
gurūdaratvāt
|
गुरूदरत्वाभ्याम्
gurūdaratvābhyām
|
गुरूदरत्वेभ्यः
gurūdaratvebhyaḥ
|
Genitivo |
गुरूदरत्वस्य
gurūdaratvasya
|
गुरूदरत्वयोः
gurūdaratvayoḥ
|
गुरूदरत्वानाम्
gurūdaratvānām
|
Locativo |
गुरूदरत्वे
gurūdaratve
|
गुरूदरत्वयोः
gurūdaratvayoḥ
|
गुरूदरत्वेषु
gurūdaratveṣu
|