| Singular | Dual | Plural |
Nominative |
गुरूकरणम्
gurūkaraṇam
|
गुरूकरणे
gurūkaraṇe
|
गुरूकरणानि
gurūkaraṇāni
|
Vocative |
गुरूकरण
gurūkaraṇa
|
गुरूकरणे
gurūkaraṇe
|
गुरूकरणानि
gurūkaraṇāni
|
Accusative |
गुरूकरणम्
gurūkaraṇam
|
गुरूकरणे
gurūkaraṇe
|
गुरूकरणानि
gurūkaraṇāni
|
Instrumental |
गुरूकरणेन
gurūkaraṇena
|
गुरूकरणाभ्याम्
gurūkaraṇābhyām
|
गुरूकरणैः
gurūkaraṇaiḥ
|
Dative |
गुरूकरणाय
gurūkaraṇāya
|
गुरूकरणाभ्याम्
gurūkaraṇābhyām
|
गुरूकरणेभ्यः
gurūkaraṇebhyaḥ
|
Ablative |
गुरूकरणात्
gurūkaraṇāt
|
गुरूकरणाभ्याम्
gurūkaraṇābhyām
|
गुरूकरणेभ्यः
gurūkaraṇebhyaḥ
|
Genitive |
गुरूकरणस्य
gurūkaraṇasya
|
गुरूकरणयोः
gurūkaraṇayoḥ
|
गुरूकरणानाम्
gurūkaraṇānām
|
Locative |
गुरूकरणे
gurūkaraṇe
|
गुरूकरणयोः
gurūkaraṇayoḥ
|
गुरूकरणेषु
gurūkaraṇeṣu
|