| Singular | Dual | Plural |
Nominativo |
गुरूकरणम्
gurūkaraṇam
|
गुरूकरणे
gurūkaraṇe
|
गुरूकरणानि
gurūkaraṇāni
|
Vocativo |
गुरूकरण
gurūkaraṇa
|
गुरूकरणे
gurūkaraṇe
|
गुरूकरणानि
gurūkaraṇāni
|
Acusativo |
गुरूकरणम्
gurūkaraṇam
|
गुरूकरणे
gurūkaraṇe
|
गुरूकरणानि
gurūkaraṇāni
|
Instrumental |
गुरूकरणेन
gurūkaraṇena
|
गुरूकरणाभ्याम्
gurūkaraṇābhyām
|
गुरूकरणैः
gurūkaraṇaiḥ
|
Dativo |
गुरूकरणाय
gurūkaraṇāya
|
गुरूकरणाभ्याम्
gurūkaraṇābhyām
|
गुरूकरणेभ्यः
gurūkaraṇebhyaḥ
|
Ablativo |
गुरूकरणात्
gurūkaraṇāt
|
गुरूकरणाभ्याम्
gurūkaraṇābhyām
|
गुरूकरणेभ्यः
gurūkaraṇebhyaḥ
|
Genitivo |
गुरूकरणस्य
gurūkaraṇasya
|
गुरूकरणयोः
gurūkaraṇayoḥ
|
गुरूकरणानाम्
gurūkaraṇānām
|
Locativo |
गुरूकरणे
gurūkaraṇe
|
गुरूकरणयोः
gurūkaraṇayoḥ
|
गुरूकरणेषु
gurūkaraṇeṣu
|