| Singular | Dual | Plural |
Nominative |
गुर्वङ्गना
gurvaṅganā
|
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गनाः
gurvaṅganāḥ
|
Vocative |
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गनाः
gurvaṅganāḥ
|
Accusative |
गुर्वङ्गनाम्
gurvaṅganām
|
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गनाः
gurvaṅganāḥ
|
Instrumental |
गुर्वङ्गनया
gurvaṅganayā
|
गुर्वङ्गनाभ्याम्
gurvaṅganābhyām
|
गुर्वङ्गनाभिः
gurvaṅganābhiḥ
|
Dative |
गुर्वङ्गनायै
gurvaṅganāyai
|
गुर्वङ्गनाभ्याम्
gurvaṅganābhyām
|
गुर्वङ्गनाभ्यः
gurvaṅganābhyaḥ
|
Ablative |
गुर्वङ्गनायाः
gurvaṅganāyāḥ
|
गुर्वङ्गनाभ्याम्
gurvaṅganābhyām
|
गुर्वङ्गनाभ्यः
gurvaṅganābhyaḥ
|
Genitive |
गुर्वङ्गनायाः
gurvaṅganāyāḥ
|
गुर्वङ्गनयोः
gurvaṅganayoḥ
|
गुर्वङ्गनानाम्
gurvaṅganānām
|
Locative |
गुर्वङ्गनायाम्
gurvaṅganāyām
|
गुर्वङ्गनयोः
gurvaṅganayoḥ
|
गुर्वङ्गनासु
gurvaṅganāsu
|