| Singular | Dual | Plural |
Nominativo |
गुर्वङ्गना
gurvaṅganā
|
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गनाः
gurvaṅganāḥ
|
Vocativo |
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गनाः
gurvaṅganāḥ
|
Acusativo |
गुर्वङ्गनाम्
gurvaṅganām
|
गुर्वङ्गने
gurvaṅgane
|
गुर्वङ्गनाः
gurvaṅganāḥ
|
Instrumental |
गुर्वङ्गनया
gurvaṅganayā
|
गुर्वङ्गनाभ्याम्
gurvaṅganābhyām
|
गुर्वङ्गनाभिः
gurvaṅganābhiḥ
|
Dativo |
गुर्वङ्गनायै
gurvaṅganāyai
|
गुर्वङ्गनाभ्याम्
gurvaṅganābhyām
|
गुर्वङ्गनाभ्यः
gurvaṅganābhyaḥ
|
Ablativo |
गुर्वङ्गनायाः
gurvaṅganāyāḥ
|
गुर्वङ्गनाभ्याम्
gurvaṅganābhyām
|
गुर्वङ्गनाभ्यः
gurvaṅganābhyaḥ
|
Genitivo |
गुर्वङ्गनायाः
gurvaṅganāyāḥ
|
गुर्वङ्गनयोः
gurvaṅganayoḥ
|
गुर्वङ्गनानाम्
gurvaṅganānām
|
Locativo |
गुर्वङ्गनायाम्
gurvaṅganāyām
|
गुर्वङ्गनयोः
gurvaṅganayoḥ
|
गुर्वङ्गनासु
gurvaṅganāsu
|