Sanskrit tools

Sanskrit declension


Declension of गुर्वन्ता gurvantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुर्वन्ता gurvantā
गुर्वन्ते gurvante
गुर्वन्ताः gurvantāḥ
Vocative गुर्वन्ते gurvante
गुर्वन्ते gurvante
गुर्वन्ताः gurvantāḥ
Accusative गुर्वन्ताम् gurvantām
गुर्वन्ते gurvante
गुर्वन्ताः gurvantāḥ
Instrumental गुर्वन्तया gurvantayā
गुर्वन्ताभ्याम् gurvantābhyām
गुर्वन्ताभिः gurvantābhiḥ
Dative गुर्वन्तायै gurvantāyai
गुर्वन्ताभ्याम् gurvantābhyām
गुर्वन्ताभ्यः gurvantābhyaḥ
Ablative गुर्वन्तायाः gurvantāyāḥ
गुर्वन्ताभ्याम् gurvantābhyām
गुर्वन्ताभ्यः gurvantābhyaḥ
Genitive गुर्वन्तायाः gurvantāyāḥ
गुर्वन्तयोः gurvantayoḥ
गुर्वन्तानाम् gurvantānām
Locative गुर्वन्तायाम् gurvantāyām
गुर्वन्तयोः gurvantayoḥ
गुर्वन्तासु gurvantāsu