| Singular | Dual | Plural |
Nominativo |
गुर्वन्ता
gurvantā
|
गुर्वन्ते
gurvante
|
गुर्वन्ताः
gurvantāḥ
|
Vocativo |
गुर्वन्ते
gurvante
|
गुर्वन्ते
gurvante
|
गुर्वन्ताः
gurvantāḥ
|
Acusativo |
गुर्वन्ताम्
gurvantām
|
गुर्वन्ते
gurvante
|
गुर्वन्ताः
gurvantāḥ
|
Instrumental |
गुर्वन्तया
gurvantayā
|
गुर्वन्ताभ्याम्
gurvantābhyām
|
गुर्वन्ताभिः
gurvantābhiḥ
|
Dativo |
गुर्वन्तायै
gurvantāyai
|
गुर्वन्ताभ्याम्
gurvantābhyām
|
गुर्वन्ताभ्यः
gurvantābhyaḥ
|
Ablativo |
गुर्वन्तायाः
gurvantāyāḥ
|
गुर्वन्ताभ्याम्
gurvantābhyām
|
गुर्वन्ताभ्यः
gurvantābhyaḥ
|
Genitivo |
गुर्वन्तायाः
gurvantāyāḥ
|
गुर्वन्तयोः
gurvantayoḥ
|
गुर्वन्तानाम्
gurvantānām
|
Locativo |
गुर्वन्तायाम्
gurvantāyām
|
गुर्वन्तयोः
gurvantayoḥ
|
गुर्वन्तासु
gurvantāsu
|