Singular | Dual | Plural | |
Nominative |
गुल्मवत्
gulmavat |
गुल्मवती
gulmavatī |
गुल्मवन्ति
gulmavanti |
Vocative |
गुल्मवत्
gulmavat |
गुल्मवती
gulmavatī |
गुल्मवन्ति
gulmavanti |
Accusative |
गुल्मवत्
gulmavat |
गुल्मवती
gulmavatī |
गुल्मवन्ति
gulmavanti |
Instrumental |
गुल्मवता
gulmavatā |
गुल्मवद्भ्याम्
gulmavadbhyām |
गुल्मवद्भिः
gulmavadbhiḥ |
Dative |
गुल्मवते
gulmavate |
गुल्मवद्भ्याम्
gulmavadbhyām |
गुल्मवद्भ्यः
gulmavadbhyaḥ |
Ablative |
गुल्मवतः
gulmavataḥ |
गुल्मवद्भ्याम्
gulmavadbhyām |
गुल्मवद्भ्यः
gulmavadbhyaḥ |
Genitive |
गुल्मवतः
gulmavataḥ |
गुल्मवतोः
gulmavatoḥ |
गुल्मवताम्
gulmavatām |
Locative |
गुल्मवति
gulmavati |
गुल्मवतोः
gulmavatoḥ |
गुल्मवत्सु
gulmavatsu |