Singular | Dual | Plural | |
Nominativo |
गुल्मवत्
gulmavat |
गुल्मवती
gulmavatī |
गुल्मवन्ति
gulmavanti |
Vocativo |
गुल्मवत्
gulmavat |
गुल्मवती
gulmavatī |
गुल्मवन्ति
gulmavanti |
Acusativo |
गुल्मवत्
gulmavat |
गुल्मवती
gulmavatī |
गुल्मवन्ति
gulmavanti |
Instrumental |
गुल्मवता
gulmavatā |
गुल्मवद्भ्याम्
gulmavadbhyām |
गुल्मवद्भिः
gulmavadbhiḥ |
Dativo |
गुल्मवते
gulmavate |
गुल्मवद्भ्याम्
gulmavadbhyām |
गुल्मवद्भ्यः
gulmavadbhyaḥ |
Ablativo |
गुल्मवतः
gulmavataḥ |
गुल्मवद्भ्याम्
gulmavadbhyām |
गुल्मवद्भ्यः
gulmavadbhyaḥ |
Genitivo |
गुल्मवतः
gulmavataḥ |
गुल्मवतोः
gulmavatoḥ |
गुल्मवताम्
gulmavatām |
Locativo |
गुल्मवति
gulmavati |
गुल्मवतोः
gulmavatoḥ |
गुल्मवत्सु
gulmavatsu |