| Singular | Dual | Plural |
Nominative |
गुल्मवातः
gulmavātaḥ
|
गुल्मवातौ
gulmavātau
|
गुल्मवाताः
gulmavātāḥ
|
Vocative |
गुल्मवात
gulmavāta
|
गुल्मवातौ
gulmavātau
|
गुल्मवाताः
gulmavātāḥ
|
Accusative |
गुल्मवातम्
gulmavātam
|
गुल्मवातौ
gulmavātau
|
गुल्मवातान्
gulmavātān
|
Instrumental |
गुल्मवातेन
gulmavātena
|
गुल्मवाताभ्याम्
gulmavātābhyām
|
गुल्मवातैः
gulmavātaiḥ
|
Dative |
गुल्मवाताय
gulmavātāya
|
गुल्मवाताभ्याम्
gulmavātābhyām
|
गुल्मवातेभ्यः
gulmavātebhyaḥ
|
Ablative |
गुल्मवातात्
gulmavātāt
|
गुल्मवाताभ्याम्
gulmavātābhyām
|
गुल्मवातेभ्यः
gulmavātebhyaḥ
|
Genitive |
गुल्मवातस्य
gulmavātasya
|
गुल्मवातयोः
gulmavātayoḥ
|
गुल्मवातानाम्
gulmavātānām
|
Locative |
गुल्मवाते
gulmavāte
|
गुल्मवातयोः
gulmavātayoḥ
|
गुल्मवातेषु
gulmavāteṣu
|