| Singular | Dual | Plural |
Nominativo |
गुल्मवातः
gulmavātaḥ
|
गुल्मवातौ
gulmavātau
|
गुल्मवाताः
gulmavātāḥ
|
Vocativo |
गुल्मवात
gulmavāta
|
गुल्मवातौ
gulmavātau
|
गुल्मवाताः
gulmavātāḥ
|
Acusativo |
गुल्मवातम्
gulmavātam
|
गुल्मवातौ
gulmavātau
|
गुल्मवातान्
gulmavātān
|
Instrumental |
गुल्मवातेन
gulmavātena
|
गुल्मवाताभ्याम्
gulmavātābhyām
|
गुल्मवातैः
gulmavātaiḥ
|
Dativo |
गुल्मवाताय
gulmavātāya
|
गुल्मवाताभ्याम्
gulmavātābhyām
|
गुल्मवातेभ्यः
gulmavātebhyaḥ
|
Ablativo |
गुल्मवातात्
gulmavātāt
|
गुल्मवाताभ्याम्
gulmavātābhyām
|
गुल्मवातेभ्यः
gulmavātebhyaḥ
|
Genitivo |
गुल्मवातस्य
gulmavātasya
|
गुल्मवातयोः
gulmavātayoḥ
|
गुल्मवातानाम्
gulmavātānām
|
Locativo |
गुल्मवाते
gulmavāte
|
गुल्मवातयोः
gulmavātayoḥ
|
गुल्मवातेषु
gulmavāteṣu
|