| Singular | Dual | Plural |
Nominative |
गुहवाहनम्
guhavāhanam
|
गुहवाहने
guhavāhane
|
गुहवाहनानि
guhavāhanāni
|
Vocative |
गुहवाहन
guhavāhana
|
गुहवाहने
guhavāhane
|
गुहवाहनानि
guhavāhanāni
|
Accusative |
गुहवाहनम्
guhavāhanam
|
गुहवाहने
guhavāhane
|
गुहवाहनानि
guhavāhanāni
|
Instrumental |
गुहवाहनेन
guhavāhanena
|
गुहवाहनाभ्याम्
guhavāhanābhyām
|
गुहवाहनैः
guhavāhanaiḥ
|
Dative |
गुहवाहनाय
guhavāhanāya
|
गुहवाहनाभ्याम्
guhavāhanābhyām
|
गुहवाहनेभ्यः
guhavāhanebhyaḥ
|
Ablative |
गुहवाहनात्
guhavāhanāt
|
गुहवाहनाभ्याम्
guhavāhanābhyām
|
गुहवाहनेभ्यः
guhavāhanebhyaḥ
|
Genitive |
गुहवाहनस्य
guhavāhanasya
|
गुहवाहनयोः
guhavāhanayoḥ
|
गुहवाहनानाम्
guhavāhanānām
|
Locative |
गुहवाहने
guhavāhane
|
गुहवाहनयोः
guhavāhanayoḥ
|
गुहवाहनेषु
guhavāhaneṣu
|