| Singular | Dual | Plural |
Nominativo |
गुहवाहनम्
guhavāhanam
|
गुहवाहने
guhavāhane
|
गुहवाहनानि
guhavāhanāni
|
Vocativo |
गुहवाहन
guhavāhana
|
गुहवाहने
guhavāhane
|
गुहवाहनानि
guhavāhanāni
|
Acusativo |
गुहवाहनम्
guhavāhanam
|
गुहवाहने
guhavāhane
|
गुहवाहनानि
guhavāhanāni
|
Instrumental |
गुहवाहनेन
guhavāhanena
|
गुहवाहनाभ्याम्
guhavāhanābhyām
|
गुहवाहनैः
guhavāhanaiḥ
|
Dativo |
गुहवाहनाय
guhavāhanāya
|
गुहवाहनाभ्याम्
guhavāhanābhyām
|
गुहवाहनेभ्यः
guhavāhanebhyaḥ
|
Ablativo |
गुहवाहनात्
guhavāhanāt
|
गुहवाहनाभ्याम्
guhavāhanābhyām
|
गुहवाहनेभ्यः
guhavāhanebhyaḥ
|
Genitivo |
गुहवाहनस्य
guhavāhanasya
|
गुहवाहनयोः
guhavāhanayoḥ
|
गुहवाहनानाम्
guhavāhanānām
|
Locativo |
गुहवाहने
guhavāhane
|
गुहवाहनयोः
guhavāhanayoḥ
|
गुहवाहनेषु
guhavāhaneṣu
|