Sanskrit tools

Sanskrit declension


Declension of गुहागहनवती guhāgahanavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गुहागहनवती guhāgahanavatī
गुहागहनवत्यौ guhāgahanavatyau
गुहागहनवत्यः guhāgahanavatyaḥ
Vocative गुहागहनवति guhāgahanavati
गुहागहनवत्यौ guhāgahanavatyau
गुहागहनवत्यः guhāgahanavatyaḥ
Accusative गुहागहनवतीम् guhāgahanavatīm
गुहागहनवत्यौ guhāgahanavatyau
गुहागहनवतीः guhāgahanavatīḥ
Instrumental गुहागहनवत्या guhāgahanavatyā
गुहागहनवतीभ्याम् guhāgahanavatībhyām
गुहागहनवतीभिः guhāgahanavatībhiḥ
Dative गुहागहनवत्यै guhāgahanavatyai
गुहागहनवतीभ्याम् guhāgahanavatībhyām
गुहागहनवतीभ्यः guhāgahanavatībhyaḥ
Ablative गुहागहनवत्याः guhāgahanavatyāḥ
गुहागहनवतीभ्याम् guhāgahanavatībhyām
गुहागहनवतीभ्यः guhāgahanavatībhyaḥ
Genitive गुहागहनवत्याः guhāgahanavatyāḥ
गुहागहनवत्योः guhāgahanavatyoḥ
गुहागहनवतीनाम् guhāgahanavatīnām
Locative गुहागहनवत्याम् guhāgahanavatyām
गुहागहनवत्योः guhāgahanavatyoḥ
गुहागहनवतीषु guhāgahanavatīṣu