Sanskrit tools

Sanskrit declension


Declension of गुहागहनवत् guhāgahanavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गुहागहनवत् guhāgahanavat
गुहागहनवती guhāgahanavatī
गुहागहनवन्ति guhāgahanavanti
Vocative गुहागहनवत् guhāgahanavat
गुहागहनवती guhāgahanavatī
गुहागहनवन्ति guhāgahanavanti
Accusative गुहागहनवत् guhāgahanavat
गुहागहनवती guhāgahanavatī
गुहागहनवन्ति guhāgahanavanti
Instrumental गुहागहनवता guhāgahanavatā
गुहागहनवद्भ्याम् guhāgahanavadbhyām
गुहागहनवद्भिः guhāgahanavadbhiḥ
Dative गुहागहनवते guhāgahanavate
गुहागहनवद्भ्याम् guhāgahanavadbhyām
गुहागहनवद्भ्यः guhāgahanavadbhyaḥ
Ablative गुहागहनवतः guhāgahanavataḥ
गुहागहनवद्भ्याम् guhāgahanavadbhyām
गुहागहनवद्भ्यः guhāgahanavadbhyaḥ
Genitive गुहागहनवतः guhāgahanavataḥ
गुहागहनवतोः guhāgahanavatoḥ
गुहागहनवताम् guhāgahanavatām
Locative गुहागहनवति guhāgahanavati
गुहागहनवतोः guhāgahanavatoḥ
गुहागहनवत्सु guhāgahanavatsu