| Singular | Dual | Plural |
Nominative |
गुहागहनवत्
guhāgahanavat
|
गुहागहनवती
guhāgahanavatī
|
गुहागहनवन्ति
guhāgahanavanti
|
Vocative |
गुहागहनवत्
guhāgahanavat
|
गुहागहनवती
guhāgahanavatī
|
गुहागहनवन्ति
guhāgahanavanti
|
Accusative |
गुहागहनवत्
guhāgahanavat
|
गुहागहनवती
guhāgahanavatī
|
गुहागहनवन्ति
guhāgahanavanti
|
Instrumental |
गुहागहनवता
guhāgahanavatā
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भिः
guhāgahanavadbhiḥ
|
Dative |
गुहागहनवते
guhāgahanavate
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भ्यः
guhāgahanavadbhyaḥ
|
Ablative |
गुहागहनवतः
guhāgahanavataḥ
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भ्यः
guhāgahanavadbhyaḥ
|
Genitive |
गुहागहनवतः
guhāgahanavataḥ
|
गुहागहनवतोः
guhāgahanavatoḥ
|
गुहागहनवताम्
guhāgahanavatām
|
Locative |
गुहागहनवति
guhāgahanavati
|
गुहागहनवतोः
guhāgahanavatoḥ
|
गुहागहनवत्सु
guhāgahanavatsu
|