| Singular | Dual | Plural |
Nominativo |
गुहागहनवत्
guhāgahanavat
|
गुहागहनवती
guhāgahanavatī
|
गुहागहनवन्ति
guhāgahanavanti
|
Vocativo |
गुहागहनवत्
guhāgahanavat
|
गुहागहनवती
guhāgahanavatī
|
गुहागहनवन्ति
guhāgahanavanti
|
Acusativo |
गुहागहनवत्
guhāgahanavat
|
गुहागहनवती
guhāgahanavatī
|
गुहागहनवन्ति
guhāgahanavanti
|
Instrumental |
गुहागहनवता
guhāgahanavatā
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भिः
guhāgahanavadbhiḥ
|
Dativo |
गुहागहनवते
guhāgahanavate
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भ्यः
guhāgahanavadbhyaḥ
|
Ablativo |
गुहागहनवतः
guhāgahanavataḥ
|
गुहागहनवद्भ्याम्
guhāgahanavadbhyām
|
गुहागहनवद्भ्यः
guhāgahanavadbhyaḥ
|
Genitivo |
गुहागहनवतः
guhāgahanavataḥ
|
गुहागहनवतोः
guhāgahanavatoḥ
|
गुहागहनवताम्
guhāgahanavatām
|
Locativo |
गुहागहनवति
guhāgahanavati
|
गुहागहनवतोः
guhāgahanavatoḥ
|
गुहागहनवत्सु
guhāgahanavatsu
|