| Singular | Dual | Plural |
Nominative |
गुह्यतन्त्रम्
guhyatantram
|
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्राणि
guhyatantrāṇi
|
Vocative |
गुह्यतन्त्र
guhyatantra
|
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्राणि
guhyatantrāṇi
|
Accusative |
गुह्यतन्त्रम्
guhyatantram
|
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्राणि
guhyatantrāṇi
|
Instrumental |
गुह्यतन्त्रेण
guhyatantreṇa
|
गुह्यतन्त्राभ्याम्
guhyatantrābhyām
|
गुह्यतन्त्रैः
guhyatantraiḥ
|
Dative |
गुह्यतन्त्राय
guhyatantrāya
|
गुह्यतन्त्राभ्याम्
guhyatantrābhyām
|
गुह्यतन्त्रेभ्यः
guhyatantrebhyaḥ
|
Ablative |
गुह्यतन्त्रात्
guhyatantrāt
|
गुह्यतन्त्राभ्याम्
guhyatantrābhyām
|
गुह्यतन्त्रेभ्यः
guhyatantrebhyaḥ
|
Genitive |
गुह्यतन्त्रस्य
guhyatantrasya
|
गुह्यतन्त्रयोः
guhyatantrayoḥ
|
गुह्यतन्त्राणाम्
guhyatantrāṇām
|
Locative |
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्रयोः
guhyatantrayoḥ
|
गुह्यतन्त्रेषु
guhyatantreṣu
|