Sanskrit tools

Sanskrit declension


Declension of गुह्यतन्त्र guhyatantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यतन्त्रम् guhyatantram
गुह्यतन्त्रे guhyatantre
गुह्यतन्त्राणि guhyatantrāṇi
Vocative गुह्यतन्त्र guhyatantra
गुह्यतन्त्रे guhyatantre
गुह्यतन्त्राणि guhyatantrāṇi
Accusative गुह्यतन्त्रम् guhyatantram
गुह्यतन्त्रे guhyatantre
गुह्यतन्त्राणि guhyatantrāṇi
Instrumental गुह्यतन्त्रेण guhyatantreṇa
गुह्यतन्त्राभ्याम् guhyatantrābhyām
गुह्यतन्त्रैः guhyatantraiḥ
Dative गुह्यतन्त्राय guhyatantrāya
गुह्यतन्त्राभ्याम् guhyatantrābhyām
गुह्यतन्त्रेभ्यः guhyatantrebhyaḥ
Ablative गुह्यतन्त्रात् guhyatantrāt
गुह्यतन्त्राभ्याम् guhyatantrābhyām
गुह्यतन्त्रेभ्यः guhyatantrebhyaḥ
Genitive गुह्यतन्त्रस्य guhyatantrasya
गुह्यतन्त्रयोः guhyatantrayoḥ
गुह्यतन्त्राणाम् guhyatantrāṇām
Locative गुह्यतन्त्रे guhyatantre
गुह्यतन्त्रयोः guhyatantrayoḥ
गुह्यतन्त्रेषु guhyatantreṣu