| Singular | Dual | Plural |
Nominativo |
गुह्यतन्त्रम्
guhyatantram
|
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्राणि
guhyatantrāṇi
|
Vocativo |
गुह्यतन्त्र
guhyatantra
|
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्राणि
guhyatantrāṇi
|
Acusativo |
गुह्यतन्त्रम्
guhyatantram
|
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्राणि
guhyatantrāṇi
|
Instrumental |
गुह्यतन्त्रेण
guhyatantreṇa
|
गुह्यतन्त्राभ्याम्
guhyatantrābhyām
|
गुह्यतन्त्रैः
guhyatantraiḥ
|
Dativo |
गुह्यतन्त्राय
guhyatantrāya
|
गुह्यतन्त्राभ्याम्
guhyatantrābhyām
|
गुह्यतन्त्रेभ्यः
guhyatantrebhyaḥ
|
Ablativo |
गुह्यतन्त्रात्
guhyatantrāt
|
गुह्यतन्त्राभ्याम्
guhyatantrābhyām
|
गुह्यतन्त्रेभ्यः
guhyatantrebhyaḥ
|
Genitivo |
गुह्यतन्त्रस्य
guhyatantrasya
|
गुह्यतन्त्रयोः
guhyatantrayoḥ
|
गुह्यतन्त्राणाम्
guhyatantrāṇām
|
Locativo |
गुह्यतन्त्रे
guhyatantre
|
गुह्यतन्त्रयोः
guhyatantrayoḥ
|
गुह्यतन्त्रेषु
guhyatantreṣu
|