Sanskrit tools

Sanskrit declension


Declension of गुह्यनिष्यन्द guhyaniṣyanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यनिष्यन्दः guhyaniṣyandaḥ
गुह्यनिष्यन्दौ guhyaniṣyandau
गुह्यनिष्यन्दाः guhyaniṣyandāḥ
Vocative गुह्यनिष्यन्द guhyaniṣyanda
गुह्यनिष्यन्दौ guhyaniṣyandau
गुह्यनिष्यन्दाः guhyaniṣyandāḥ
Accusative गुह्यनिष्यन्दम् guhyaniṣyandam
गुह्यनिष्यन्दौ guhyaniṣyandau
गुह्यनिष्यन्दान् guhyaniṣyandān
Instrumental गुह्यनिष्यन्देन guhyaniṣyandena
गुह्यनिष्यन्दाभ्याम् guhyaniṣyandābhyām
गुह्यनिष्यन्दैः guhyaniṣyandaiḥ
Dative गुह्यनिष्यन्दाय guhyaniṣyandāya
गुह्यनिष्यन्दाभ्याम् guhyaniṣyandābhyām
गुह्यनिष्यन्देभ्यः guhyaniṣyandebhyaḥ
Ablative गुह्यनिष्यन्दात् guhyaniṣyandāt
गुह्यनिष्यन्दाभ्याम् guhyaniṣyandābhyām
गुह्यनिष्यन्देभ्यः guhyaniṣyandebhyaḥ
Genitive गुह्यनिष्यन्दस्य guhyaniṣyandasya
गुह्यनिष्यन्दयोः guhyaniṣyandayoḥ
गुह्यनिष्यन्दानाम् guhyaniṣyandānām
Locative गुह्यनिष्यन्दे guhyaniṣyande
गुह्यनिष्यन्दयोः guhyaniṣyandayoḥ
गुह्यनिष्यन्देषु guhyaniṣyandeṣu