| Singular | Dual | Plural |
Nominativo |
गुह्यनिष्यन्दः
guhyaniṣyandaḥ
|
गुह्यनिष्यन्दौ
guhyaniṣyandau
|
गुह्यनिष्यन्दाः
guhyaniṣyandāḥ
|
Vocativo |
गुह्यनिष्यन्द
guhyaniṣyanda
|
गुह्यनिष्यन्दौ
guhyaniṣyandau
|
गुह्यनिष्यन्दाः
guhyaniṣyandāḥ
|
Acusativo |
गुह्यनिष्यन्दम्
guhyaniṣyandam
|
गुह्यनिष्यन्दौ
guhyaniṣyandau
|
गुह्यनिष्यन्दान्
guhyaniṣyandān
|
Instrumental |
गुह्यनिष्यन्देन
guhyaniṣyandena
|
गुह्यनिष्यन्दाभ्याम्
guhyaniṣyandābhyām
|
गुह्यनिष्यन्दैः
guhyaniṣyandaiḥ
|
Dativo |
गुह्यनिष्यन्दाय
guhyaniṣyandāya
|
गुह्यनिष्यन्दाभ्याम्
guhyaniṣyandābhyām
|
गुह्यनिष्यन्देभ्यः
guhyaniṣyandebhyaḥ
|
Ablativo |
गुह्यनिष्यन्दात्
guhyaniṣyandāt
|
गुह्यनिष्यन्दाभ्याम्
guhyaniṣyandābhyām
|
गुह्यनिष्यन्देभ्यः
guhyaniṣyandebhyaḥ
|
Genitivo |
गुह्यनिष्यन्दस्य
guhyaniṣyandasya
|
गुह्यनिष्यन्दयोः
guhyaniṣyandayoḥ
|
गुह्यनिष्यन्दानाम्
guhyaniṣyandānām
|
Locativo |
गुह्यनिष्यन्दे
guhyaniṣyande
|
गुह्यनिष्यन्दयोः
guhyaniṣyandayoḥ
|
गुह्यनिष्यन्देषु
guhyaniṣyandeṣu
|