Sanskrit tools

Sanskrit declension


Declension of गुह्यपतिविद्या guhyapatividyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यपतिविद्या guhyapatividyā
गुह्यपतिविद्ये guhyapatividye
गुह्यपतिविद्याः guhyapatividyāḥ
Vocative गुह्यपतिविद्ये guhyapatividye
गुह्यपतिविद्ये guhyapatividye
गुह्यपतिविद्याः guhyapatividyāḥ
Accusative गुह्यपतिविद्याम् guhyapatividyām
गुह्यपतिविद्ये guhyapatividye
गुह्यपतिविद्याः guhyapatividyāḥ
Instrumental गुह्यपतिविद्यया guhyapatividyayā
गुह्यपतिविद्याभ्याम् guhyapatividyābhyām
गुह्यपतिविद्याभिः guhyapatividyābhiḥ
Dative गुह्यपतिविद्यायै guhyapatividyāyai
गुह्यपतिविद्याभ्याम् guhyapatividyābhyām
गुह्यपतिविद्याभ्यः guhyapatividyābhyaḥ
Ablative गुह्यपतिविद्यायाः guhyapatividyāyāḥ
गुह्यपतिविद्याभ्याम् guhyapatividyābhyām
गुह्यपतिविद्याभ्यः guhyapatividyābhyaḥ
Genitive गुह्यपतिविद्यायाः guhyapatividyāyāḥ
गुह्यपतिविद्ययोः guhyapatividyayoḥ
गुह्यपतिविद्यानाम् guhyapatividyānām
Locative गुह्यपतिविद्यायाम् guhyapatividyāyām
गुह्यपतिविद्ययोः guhyapatividyayoḥ
गुह्यपतिविद्यासु guhyapatividyāsu