| Singular | Dual | Plural |
Nominative |
गुह्यपतिविद्या
guhyapatividyā
|
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्याः
guhyapatividyāḥ
|
Vocative |
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्याः
guhyapatividyāḥ
|
Accusative |
गुह्यपतिविद्याम्
guhyapatividyām
|
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्याः
guhyapatividyāḥ
|
Instrumental |
गुह्यपतिविद्यया
guhyapatividyayā
|
गुह्यपतिविद्याभ्याम्
guhyapatividyābhyām
|
गुह्यपतिविद्याभिः
guhyapatividyābhiḥ
|
Dative |
गुह्यपतिविद्यायै
guhyapatividyāyai
|
गुह्यपतिविद्याभ्याम्
guhyapatividyābhyām
|
गुह्यपतिविद्याभ्यः
guhyapatividyābhyaḥ
|
Ablative |
गुह्यपतिविद्यायाः
guhyapatividyāyāḥ
|
गुह्यपतिविद्याभ्याम्
guhyapatividyābhyām
|
गुह्यपतिविद्याभ्यः
guhyapatividyābhyaḥ
|
Genitive |
गुह्यपतिविद्यायाः
guhyapatividyāyāḥ
|
गुह्यपतिविद्ययोः
guhyapatividyayoḥ
|
गुह्यपतिविद्यानाम्
guhyapatividyānām
|
Locative |
गुह्यपतिविद्यायाम्
guhyapatividyāyām
|
गुह्यपतिविद्ययोः
guhyapatividyayoḥ
|
गुह्यपतिविद्यासु
guhyapatividyāsu
|