| Singular | Dual | Plural |
Nominativo |
गुह्यपतिविद्या
guhyapatividyā
|
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्याः
guhyapatividyāḥ
|
Vocativo |
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्याः
guhyapatividyāḥ
|
Acusativo |
गुह्यपतिविद्याम्
guhyapatividyām
|
गुह्यपतिविद्ये
guhyapatividye
|
गुह्यपतिविद्याः
guhyapatividyāḥ
|
Instrumental |
गुह्यपतिविद्यया
guhyapatividyayā
|
गुह्यपतिविद्याभ्याम्
guhyapatividyābhyām
|
गुह्यपतिविद्याभिः
guhyapatividyābhiḥ
|
Dativo |
गुह्यपतिविद्यायै
guhyapatividyāyai
|
गुह्यपतिविद्याभ्याम्
guhyapatividyābhyām
|
गुह्यपतिविद्याभ्यः
guhyapatividyābhyaḥ
|
Ablativo |
गुह्यपतिविद्यायाः
guhyapatividyāyāḥ
|
गुह्यपतिविद्याभ्याम्
guhyapatividyābhyām
|
गुह्यपतिविद्याभ्यः
guhyapatividyābhyaḥ
|
Genitivo |
गुह्यपतिविद्यायाः
guhyapatividyāyāḥ
|
गुह्यपतिविद्ययोः
guhyapatividyayoḥ
|
गुह्यपतिविद्यानाम्
guhyapatividyānām
|
Locativo |
गुह्यपतिविद्यायाम्
guhyapatividyāyām
|
गुह्यपतिविद्ययोः
guhyapatividyayoḥ
|
गुह्यपतिविद्यासु
guhyapatividyāsu
|