Sanskrit tools

Sanskrit declension


Declension of गुह्यपिधान guhyapidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यपिधानम् guhyapidhānam
गुह्यपिधाने guhyapidhāne
गुह्यपिधानानि guhyapidhānāni
Vocative गुह्यपिधान guhyapidhāna
गुह्यपिधाने guhyapidhāne
गुह्यपिधानानि guhyapidhānāni
Accusative गुह्यपिधानम् guhyapidhānam
गुह्यपिधाने guhyapidhāne
गुह्यपिधानानि guhyapidhānāni
Instrumental गुह्यपिधानेन guhyapidhānena
गुह्यपिधानाभ्याम् guhyapidhānābhyām
गुह्यपिधानैः guhyapidhānaiḥ
Dative गुह्यपिधानाय guhyapidhānāya
गुह्यपिधानाभ्याम् guhyapidhānābhyām
गुह्यपिधानेभ्यः guhyapidhānebhyaḥ
Ablative गुह्यपिधानात् guhyapidhānāt
गुह्यपिधानाभ्याम् guhyapidhānābhyām
गुह्यपिधानेभ्यः guhyapidhānebhyaḥ
Genitive गुह्यपिधानस्य guhyapidhānasya
गुह्यपिधानयोः guhyapidhānayoḥ
गुह्यपिधानानाम् guhyapidhānānām
Locative गुह्यपिधाने guhyapidhāne
गुह्यपिधानयोः guhyapidhānayoḥ
गुह्यपिधानेषु guhyapidhāneṣu