| Singular | Dual | Plural |
Nominativo |
गुह्यपिधानम्
guhyapidhānam
|
गुह्यपिधाने
guhyapidhāne
|
गुह्यपिधानानि
guhyapidhānāni
|
Vocativo |
गुह्यपिधान
guhyapidhāna
|
गुह्यपिधाने
guhyapidhāne
|
गुह्यपिधानानि
guhyapidhānāni
|
Acusativo |
गुह्यपिधानम्
guhyapidhānam
|
गुह्यपिधाने
guhyapidhāne
|
गुह्यपिधानानि
guhyapidhānāni
|
Instrumental |
गुह्यपिधानेन
guhyapidhānena
|
गुह्यपिधानाभ्याम्
guhyapidhānābhyām
|
गुह्यपिधानैः
guhyapidhānaiḥ
|
Dativo |
गुह्यपिधानाय
guhyapidhānāya
|
गुह्यपिधानाभ्याम्
guhyapidhānābhyām
|
गुह्यपिधानेभ्यः
guhyapidhānebhyaḥ
|
Ablativo |
गुह्यपिधानात्
guhyapidhānāt
|
गुह्यपिधानाभ्याम्
guhyapidhānābhyām
|
गुह्यपिधानेभ्यः
guhyapidhānebhyaḥ
|
Genitivo |
गुह्यपिधानस्य
guhyapidhānasya
|
गुह्यपिधानयोः
guhyapidhānayoḥ
|
गुह्यपिधानानाम्
guhyapidhānānām
|
Locativo |
गुह्यपिधाने
guhyapidhāne
|
गुह्यपिधानयोः
guhyapidhānayoḥ
|
गुह्यपिधानेषु
guhyapidhāneṣu
|