Sanskrit tools

Sanskrit declension


Declension of गुह्यभाषित guhyabhāṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गुह्यभाषितम् guhyabhāṣitam
गुह्यभाषिते guhyabhāṣite
गुह्यभाषितानि guhyabhāṣitāni
Vocative गुह्यभाषित guhyabhāṣita
गुह्यभाषिते guhyabhāṣite
गुह्यभाषितानि guhyabhāṣitāni
Accusative गुह्यभाषितम् guhyabhāṣitam
गुह्यभाषिते guhyabhāṣite
गुह्यभाषितानि guhyabhāṣitāni
Instrumental गुह्यभाषितेन guhyabhāṣitena
गुह्यभाषिताभ्याम् guhyabhāṣitābhyām
गुह्यभाषितैः guhyabhāṣitaiḥ
Dative गुह्यभाषिताय guhyabhāṣitāya
गुह्यभाषिताभ्याम् guhyabhāṣitābhyām
गुह्यभाषितेभ्यः guhyabhāṣitebhyaḥ
Ablative गुह्यभाषितात् guhyabhāṣitāt
गुह्यभाषिताभ्याम् guhyabhāṣitābhyām
गुह्यभाषितेभ्यः guhyabhāṣitebhyaḥ
Genitive गुह्यभाषितस्य guhyabhāṣitasya
गुह्यभाषितयोः guhyabhāṣitayoḥ
गुह्यभाषितानाम् guhyabhāṣitānām
Locative गुह्यभाषिते guhyabhāṣite
गुह्यभाषितयोः guhyabhāṣitayoḥ
गुह्यभाषितेषु guhyabhāṣiteṣu