| Singular | Dual | Plural |
Nominativo |
गुह्यभाषितम्
guhyabhāṣitam
|
गुह्यभाषिते
guhyabhāṣite
|
गुह्यभाषितानि
guhyabhāṣitāni
|
Vocativo |
गुह्यभाषित
guhyabhāṣita
|
गुह्यभाषिते
guhyabhāṣite
|
गुह्यभाषितानि
guhyabhāṣitāni
|
Acusativo |
गुह्यभाषितम्
guhyabhāṣitam
|
गुह्यभाषिते
guhyabhāṣite
|
गुह्यभाषितानि
guhyabhāṣitāni
|
Instrumental |
गुह्यभाषितेन
guhyabhāṣitena
|
गुह्यभाषिताभ्याम्
guhyabhāṣitābhyām
|
गुह्यभाषितैः
guhyabhāṣitaiḥ
|
Dativo |
गुह्यभाषिताय
guhyabhāṣitāya
|
गुह्यभाषिताभ्याम्
guhyabhāṣitābhyām
|
गुह्यभाषितेभ्यः
guhyabhāṣitebhyaḥ
|
Ablativo |
गुह्यभाषितात्
guhyabhāṣitāt
|
गुह्यभाषिताभ्याम्
guhyabhāṣitābhyām
|
गुह्यभाषितेभ्यः
guhyabhāṣitebhyaḥ
|
Genitivo |
गुह्यभाषितस्य
guhyabhāṣitasya
|
गुह्यभाषितयोः
guhyabhāṣitayoḥ
|
गुह्यभाषितानाम्
guhyabhāṣitānām
|
Locativo |
गुह्यभाषिते
guhyabhāṣite
|
गुह्यभाषितयोः
guhyabhāṣitayoḥ
|
गुह्यभाषितेषु
guhyabhāṣiteṣu
|