Singular | Dual | Plural | |
Nominative |
गूढा
gūḍhā |
गूढे
gūḍhe |
गूढाः
gūḍhāḥ |
Vocative |
गूढे
gūḍhe |
गूढे
gūḍhe |
गूढाः
gūḍhāḥ |
Accusative |
गूढाम्
gūḍhām |
गूढे
gūḍhe |
गूढाः
gūḍhāḥ |
Instrumental |
गूढया
gūḍhayā |
गूढाभ्याम्
gūḍhābhyām |
गूढाभिः
gūḍhābhiḥ |
Dative |
गूढायै
gūḍhāyai |
गूढाभ्याम्
gūḍhābhyām |
गूढाभ्यः
gūḍhābhyaḥ |
Ablative |
गूढायाः
gūḍhāyāḥ |
गूढाभ्याम्
gūḍhābhyām |
गूढाभ्यः
gūḍhābhyaḥ |
Genitive |
गूढायाः
gūḍhāyāḥ |
गूढयोः
gūḍhayoḥ |
गूढानाम्
gūḍhānām |
Locative |
गूढायाम्
gūḍhāyām |
गूढयोः
gūḍhayoḥ |
गूढासु
gūḍhāsu |