Singular | Dual | Plural | |
Nominativo |
गूढा
gūḍhā |
गूढे
gūḍhe |
गूढाः
gūḍhāḥ |
Vocativo |
गूढे
gūḍhe |
गूढे
gūḍhe |
गूढाः
gūḍhāḥ |
Acusativo |
गूढाम्
gūḍhām |
गूढे
gūḍhe |
गूढाः
gūḍhāḥ |
Instrumental |
गूढया
gūḍhayā |
गूढाभ्याम्
gūḍhābhyām |
गूढाभिः
gūḍhābhiḥ |
Dativo |
गूढायै
gūḍhāyai |
गूढाभ्याम्
gūḍhābhyām |
गूढाभ्यः
gūḍhābhyaḥ |
Ablativo |
गूढायाः
gūḍhāyāḥ |
गूढाभ्याम्
gūḍhābhyām |
गूढाभ्यः
gūḍhābhyaḥ |
Genitivo |
गूढायाः
gūḍhāyāḥ |
गूढयोः
gūḍhayoḥ |
गूढानाम्
gūḍhānām |
Locativo |
गूढायाम्
gūḍhāyām |
गूढयोः
gūḍhayoḥ |
गूढासु
gūḍhāsu |