| Singular | Dual | Plural |
Nominative |
गोकर्णलिङ्गम्
gokarṇaliṅgam
|
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गानि
gokarṇaliṅgāni
|
Vocative |
गोकर्णलिङ्ग
gokarṇaliṅga
|
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गानि
gokarṇaliṅgāni
|
Accusative |
गोकर्णलिङ्गम्
gokarṇaliṅgam
|
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गानि
gokarṇaliṅgāni
|
Instrumental |
गोकर्णलिङ्गेन
gokarṇaliṅgena
|
गोकर्णलिङ्गाभ्याम्
gokarṇaliṅgābhyām
|
गोकर्णलिङ्गैः
gokarṇaliṅgaiḥ
|
Dative |
गोकर्णलिङ्गाय
gokarṇaliṅgāya
|
गोकर्णलिङ्गाभ्याम्
gokarṇaliṅgābhyām
|
गोकर्णलिङ्गेभ्यः
gokarṇaliṅgebhyaḥ
|
Ablative |
गोकर्णलिङ्गात्
gokarṇaliṅgāt
|
गोकर्णलिङ्गाभ्याम्
gokarṇaliṅgābhyām
|
गोकर्णलिङ्गेभ्यः
gokarṇaliṅgebhyaḥ
|
Genitive |
गोकर्णलिङ्गस्य
gokarṇaliṅgasya
|
गोकर्णलिङ्गयोः
gokarṇaliṅgayoḥ
|
गोकर्णलिङ्गानाम्
gokarṇaliṅgānām
|
Locative |
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गयोः
gokarṇaliṅgayoḥ
|
गोकर्णलिङ्गेषु
gokarṇaliṅgeṣu
|