Sanskrit tools

Sanskrit declension


Declension of गोकर्णलिङ्ग gokarṇaliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोकर्णलिङ्गम् gokarṇaliṅgam
गोकर्णलिङ्गे gokarṇaliṅge
गोकर्णलिङ्गानि gokarṇaliṅgāni
Vocative गोकर्णलिङ्ग gokarṇaliṅga
गोकर्णलिङ्गे gokarṇaliṅge
गोकर्णलिङ्गानि gokarṇaliṅgāni
Accusative गोकर्णलिङ्गम् gokarṇaliṅgam
गोकर्णलिङ्गे gokarṇaliṅge
गोकर्णलिङ्गानि gokarṇaliṅgāni
Instrumental गोकर्णलिङ्गेन gokarṇaliṅgena
गोकर्णलिङ्गाभ्याम् gokarṇaliṅgābhyām
गोकर्णलिङ्गैः gokarṇaliṅgaiḥ
Dative गोकर्णलिङ्गाय gokarṇaliṅgāya
गोकर्णलिङ्गाभ्याम् gokarṇaliṅgābhyām
गोकर्णलिङ्गेभ्यः gokarṇaliṅgebhyaḥ
Ablative गोकर्णलिङ्गात् gokarṇaliṅgāt
गोकर्णलिङ्गाभ्याम् gokarṇaliṅgābhyām
गोकर्णलिङ्गेभ्यः gokarṇaliṅgebhyaḥ
Genitive गोकर्णलिङ्गस्य gokarṇaliṅgasya
गोकर्णलिङ्गयोः gokarṇaliṅgayoḥ
गोकर्णलिङ्गानाम् gokarṇaliṅgānām
Locative गोकर्णलिङ्गे gokarṇaliṅge
गोकर्णलिङ्गयोः gokarṇaliṅgayoḥ
गोकर्णलिङ्गेषु gokarṇaliṅgeṣu