| Singular | Dual | Plural |
Nominativo |
गोकर्णलिङ्गम्
gokarṇaliṅgam
|
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गानि
gokarṇaliṅgāni
|
Vocativo |
गोकर्णलिङ्ग
gokarṇaliṅga
|
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गानि
gokarṇaliṅgāni
|
Acusativo |
गोकर्णलिङ्गम्
gokarṇaliṅgam
|
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गानि
gokarṇaliṅgāni
|
Instrumental |
गोकर्णलिङ्गेन
gokarṇaliṅgena
|
गोकर्णलिङ्गाभ्याम्
gokarṇaliṅgābhyām
|
गोकर्णलिङ्गैः
gokarṇaliṅgaiḥ
|
Dativo |
गोकर्णलिङ्गाय
gokarṇaliṅgāya
|
गोकर्णलिङ्गाभ्याम्
gokarṇaliṅgābhyām
|
गोकर्णलिङ्गेभ्यः
gokarṇaliṅgebhyaḥ
|
Ablativo |
गोकर्णलिङ्गात्
gokarṇaliṅgāt
|
गोकर्णलिङ्गाभ्याम्
gokarṇaliṅgābhyām
|
गोकर्णलिङ्गेभ्यः
gokarṇaliṅgebhyaḥ
|
Genitivo |
गोकर्णलिङ्गस्य
gokarṇaliṅgasya
|
गोकर्णलिङ्गयोः
gokarṇaliṅgayoḥ
|
गोकर्णलिङ्गानाम्
gokarṇaliṅgānām
|
Locativo |
गोकर्णलिङ्गे
gokarṇaliṅge
|
गोकर्णलिङ्गयोः
gokarṇaliṅgayoḥ
|
गोकर्णलिङ्गेषु
gokarṇaliṅgeṣu
|