| Singular | Dual | Plural |
Nominative |
गोकर्णेशलिङ्गम्
gokarṇeśaliṅgam
|
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गानि
gokarṇeśaliṅgāni
|
Vocative |
गोकर्णेशलिङ्ग
gokarṇeśaliṅga
|
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गानि
gokarṇeśaliṅgāni
|
Accusative |
गोकर्णेशलिङ्गम्
gokarṇeśaliṅgam
|
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गानि
gokarṇeśaliṅgāni
|
Instrumental |
गोकर्णेशलिङ्गेन
gokarṇeśaliṅgena
|
गोकर्णेशलिङ्गाभ्याम्
gokarṇeśaliṅgābhyām
|
गोकर्णेशलिङ्गैः
gokarṇeśaliṅgaiḥ
|
Dative |
गोकर्णेशलिङ्गाय
gokarṇeśaliṅgāya
|
गोकर्णेशलिङ्गाभ्याम्
gokarṇeśaliṅgābhyām
|
गोकर्णेशलिङ्गेभ्यः
gokarṇeśaliṅgebhyaḥ
|
Ablative |
गोकर्णेशलिङ्गात्
gokarṇeśaliṅgāt
|
गोकर्णेशलिङ्गाभ्याम्
gokarṇeśaliṅgābhyām
|
गोकर्णेशलिङ्गेभ्यः
gokarṇeśaliṅgebhyaḥ
|
Genitive |
गोकर्णेशलिङ्गस्य
gokarṇeśaliṅgasya
|
गोकर्णेशलिङ्गयोः
gokarṇeśaliṅgayoḥ
|
गोकर्णेशलिङ्गानाम्
gokarṇeśaliṅgānām
|
Locative |
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गयोः
gokarṇeśaliṅgayoḥ
|
गोकर्णेशलिङ्गेषु
gokarṇeśaliṅgeṣu
|