Sanskrit tools

Sanskrit declension


Declension of गोकर्णेशलिङ्ग gokarṇeśaliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोकर्णेशलिङ्गम् gokarṇeśaliṅgam
गोकर्णेशलिङ्गे gokarṇeśaliṅge
गोकर्णेशलिङ्गानि gokarṇeśaliṅgāni
Vocative गोकर्णेशलिङ्ग gokarṇeśaliṅga
गोकर्णेशलिङ्गे gokarṇeśaliṅge
गोकर्णेशलिङ्गानि gokarṇeśaliṅgāni
Accusative गोकर्णेशलिङ्गम् gokarṇeśaliṅgam
गोकर्णेशलिङ्गे gokarṇeśaliṅge
गोकर्णेशलिङ्गानि gokarṇeśaliṅgāni
Instrumental गोकर्णेशलिङ्गेन gokarṇeśaliṅgena
गोकर्णेशलिङ्गाभ्याम् gokarṇeśaliṅgābhyām
गोकर्णेशलिङ्गैः gokarṇeśaliṅgaiḥ
Dative गोकर्णेशलिङ्गाय gokarṇeśaliṅgāya
गोकर्णेशलिङ्गाभ्याम् gokarṇeśaliṅgābhyām
गोकर्णेशलिङ्गेभ्यः gokarṇeśaliṅgebhyaḥ
Ablative गोकर्णेशलिङ्गात् gokarṇeśaliṅgāt
गोकर्णेशलिङ्गाभ्याम् gokarṇeśaliṅgābhyām
गोकर्णेशलिङ्गेभ्यः gokarṇeśaliṅgebhyaḥ
Genitive गोकर्णेशलिङ्गस्य gokarṇeśaliṅgasya
गोकर्णेशलिङ्गयोः gokarṇeśaliṅgayoḥ
गोकर्णेशलिङ्गानाम् gokarṇeśaliṅgānām
Locative गोकर्णेशलिङ्गे gokarṇeśaliṅge
गोकर्णेशलिङ्गयोः gokarṇeśaliṅgayoḥ
गोकर्णेशलिङ्गेषु gokarṇeśaliṅgeṣu