| Singular | Dual | Plural |
Nominativo |
गोकर्णेशलिङ्गम्
gokarṇeśaliṅgam
|
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गानि
gokarṇeśaliṅgāni
|
Vocativo |
गोकर्णेशलिङ्ग
gokarṇeśaliṅga
|
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गानि
gokarṇeśaliṅgāni
|
Acusativo |
गोकर्णेशलिङ्गम्
gokarṇeśaliṅgam
|
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गानि
gokarṇeśaliṅgāni
|
Instrumental |
गोकर्णेशलिङ्गेन
gokarṇeśaliṅgena
|
गोकर्णेशलिङ्गाभ्याम्
gokarṇeśaliṅgābhyām
|
गोकर्णेशलिङ्गैः
gokarṇeśaliṅgaiḥ
|
Dativo |
गोकर्णेशलिङ्गाय
gokarṇeśaliṅgāya
|
गोकर्णेशलिङ्गाभ्याम्
gokarṇeśaliṅgābhyām
|
गोकर्णेशलिङ्गेभ्यः
gokarṇeśaliṅgebhyaḥ
|
Ablativo |
गोकर्णेशलिङ्गात्
gokarṇeśaliṅgāt
|
गोकर्णेशलिङ्गाभ्याम्
gokarṇeśaliṅgābhyām
|
गोकर्णेशलिङ्गेभ्यः
gokarṇeśaliṅgebhyaḥ
|
Genitivo |
गोकर्णेशलिङ्गस्य
gokarṇeśaliṅgasya
|
गोकर्णेशलिङ्गयोः
gokarṇeśaliṅgayoḥ
|
गोकर्णेशलिङ्गानाम्
gokarṇeśaliṅgānām
|
Locativo |
गोकर्णेशलिङ्गे
gokarṇeśaliṅge
|
गोकर्णेशलिङ्गयोः
gokarṇeśaliṅgayoḥ
|
गोकर्णेशलिङ्गेषु
gokarṇeśaliṅgeṣu
|