Sanskrit tools

Sanskrit declension


Declension of गोकर्णेश्वर gokarṇeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोकर्णेश्वरः gokarṇeśvaraḥ
गोकर्णेश्वरौ gokarṇeśvarau
गोकर्णेश्वराः gokarṇeśvarāḥ
Vocative गोकर्णेश्वर gokarṇeśvara
गोकर्णेश्वरौ gokarṇeśvarau
गोकर्णेश्वराः gokarṇeśvarāḥ
Accusative गोकर्णेश्वरम् gokarṇeśvaram
गोकर्णेश्वरौ gokarṇeśvarau
गोकर्णेश्वरान् gokarṇeśvarān
Instrumental गोकर्णेश्वरेण gokarṇeśvareṇa
गोकर्णेश्वराभ्याम् gokarṇeśvarābhyām
गोकर्णेश्वरैः gokarṇeśvaraiḥ
Dative गोकर्णेश्वराय gokarṇeśvarāya
गोकर्णेश्वराभ्याम् gokarṇeśvarābhyām
गोकर्णेश्वरेभ्यः gokarṇeśvarebhyaḥ
Ablative गोकर्णेश्वरात् gokarṇeśvarāt
गोकर्णेश्वराभ्याम् gokarṇeśvarābhyām
गोकर्णेश्वरेभ्यः gokarṇeśvarebhyaḥ
Genitive गोकर्णेश्वरस्य gokarṇeśvarasya
गोकर्णेश्वरयोः gokarṇeśvarayoḥ
गोकर्णेश्वराणाम् gokarṇeśvarāṇām
Locative गोकर्णेश्वरे gokarṇeśvare
गोकर्णेश्वरयोः gokarṇeśvarayoḥ
गोकर्णेश्वरेषु gokarṇeśvareṣu