| Singular | Dual | Plural |
Nominativo |
गोकर्णेश्वरः
gokarṇeśvaraḥ
|
गोकर्णेश्वरौ
gokarṇeśvarau
|
गोकर्णेश्वराः
gokarṇeśvarāḥ
|
Vocativo |
गोकर्णेश्वर
gokarṇeśvara
|
गोकर्णेश्वरौ
gokarṇeśvarau
|
गोकर्णेश्वराः
gokarṇeśvarāḥ
|
Acusativo |
गोकर्णेश्वरम्
gokarṇeśvaram
|
गोकर्णेश्वरौ
gokarṇeśvarau
|
गोकर्णेश्वरान्
gokarṇeśvarān
|
Instrumental |
गोकर्णेश्वरेण
gokarṇeśvareṇa
|
गोकर्णेश्वराभ्याम्
gokarṇeśvarābhyām
|
गोकर्णेश्वरैः
gokarṇeśvaraiḥ
|
Dativo |
गोकर्णेश्वराय
gokarṇeśvarāya
|
गोकर्णेश्वराभ्याम्
gokarṇeśvarābhyām
|
गोकर्णेश्वरेभ्यः
gokarṇeśvarebhyaḥ
|
Ablativo |
गोकर्णेश्वरात्
gokarṇeśvarāt
|
गोकर्णेश्वराभ्याम्
gokarṇeśvarābhyām
|
गोकर्णेश्वरेभ्यः
gokarṇeśvarebhyaḥ
|
Genitivo |
गोकर्णेश्वरस्य
gokarṇeśvarasya
|
गोकर्णेश्वरयोः
gokarṇeśvarayoḥ
|
गोकर्णेश्वराणाम्
gokarṇeśvarāṇām
|
Locativo |
गोकर्णेश्वरे
gokarṇeśvare
|
गोकर्णेश्वरयोः
gokarṇeśvarayoḥ
|
गोकर्णेश्वरेषु
gokarṇeśvareṣu
|