| Singular | Dual | Plural |
Nominative |
गोकुलनाथः
gokulanāthaḥ
|
गोकुलनाथौ
gokulanāthau
|
गोकुलनाथाः
gokulanāthāḥ
|
Vocative |
गोकुलनाथ
gokulanātha
|
गोकुलनाथौ
gokulanāthau
|
गोकुलनाथाः
gokulanāthāḥ
|
Accusative |
गोकुलनाथम्
gokulanātham
|
गोकुलनाथौ
gokulanāthau
|
गोकुलनाथान्
gokulanāthān
|
Instrumental |
गोकुलनाथेन
gokulanāthena
|
गोकुलनाथाभ्याम्
gokulanāthābhyām
|
गोकुलनाथैः
gokulanāthaiḥ
|
Dative |
गोकुलनाथाय
gokulanāthāya
|
गोकुलनाथाभ्याम्
gokulanāthābhyām
|
गोकुलनाथेभ्यः
gokulanāthebhyaḥ
|
Ablative |
गोकुलनाथात्
gokulanāthāt
|
गोकुलनाथाभ्याम्
gokulanāthābhyām
|
गोकुलनाथेभ्यः
gokulanāthebhyaḥ
|
Genitive |
गोकुलनाथस्य
gokulanāthasya
|
गोकुलनाथयोः
gokulanāthayoḥ
|
गोकुलनाथानाम्
gokulanāthānām
|
Locative |
गोकुलनाथे
gokulanāthe
|
गोकुलनाथयोः
gokulanāthayoḥ
|
गोकुलनाथेषु
gokulanātheṣu
|