Sanskrit tools

Sanskrit declension


Declension of गोकुलनाथ gokulanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोकुलनाथः gokulanāthaḥ
गोकुलनाथौ gokulanāthau
गोकुलनाथाः gokulanāthāḥ
Vocative गोकुलनाथ gokulanātha
गोकुलनाथौ gokulanāthau
गोकुलनाथाः gokulanāthāḥ
Accusative गोकुलनाथम् gokulanātham
गोकुलनाथौ gokulanāthau
गोकुलनाथान् gokulanāthān
Instrumental गोकुलनाथेन gokulanāthena
गोकुलनाथाभ्याम् gokulanāthābhyām
गोकुलनाथैः gokulanāthaiḥ
Dative गोकुलनाथाय gokulanāthāya
गोकुलनाथाभ्याम् gokulanāthābhyām
गोकुलनाथेभ्यः gokulanāthebhyaḥ
Ablative गोकुलनाथात् gokulanāthāt
गोकुलनाथाभ्याम् gokulanāthābhyām
गोकुलनाथेभ्यः gokulanāthebhyaḥ
Genitive गोकुलनाथस्य gokulanāthasya
गोकुलनाथयोः gokulanāthayoḥ
गोकुलनाथानाम् gokulanāthānām
Locative गोकुलनाथे gokulanāthe
गोकुलनाथयोः gokulanāthayoḥ
गोकुलनाथेषु gokulanātheṣu