| Singular | Dual | Plural |
Nominativo |
गोकुलनाथः
gokulanāthaḥ
|
गोकुलनाथौ
gokulanāthau
|
गोकुलनाथाः
gokulanāthāḥ
|
Vocativo |
गोकुलनाथ
gokulanātha
|
गोकुलनाथौ
gokulanāthau
|
गोकुलनाथाः
gokulanāthāḥ
|
Acusativo |
गोकुलनाथम्
gokulanātham
|
गोकुलनाथौ
gokulanāthau
|
गोकुलनाथान्
gokulanāthān
|
Instrumental |
गोकुलनाथेन
gokulanāthena
|
गोकुलनाथाभ्याम्
gokulanāthābhyām
|
गोकुलनाथैः
gokulanāthaiḥ
|
Dativo |
गोकुलनाथाय
gokulanāthāya
|
गोकुलनाथाभ्याम्
gokulanāthābhyām
|
गोकुलनाथेभ्यः
gokulanāthebhyaḥ
|
Ablativo |
गोकुलनाथात्
gokulanāthāt
|
गोकुलनाथाभ्याम्
gokulanāthābhyām
|
गोकुलनाथेभ्यः
gokulanāthebhyaḥ
|
Genitivo |
गोकुलनाथस्य
gokulanāthasya
|
गोकुलनाथयोः
gokulanāthayoḥ
|
गोकुलनाथानाम्
gokulanāthānām
|
Locativo |
गोकुलनाथे
gokulanāthe
|
गोकुलनाथयोः
gokulanāthayoḥ
|
गोकुलनाथेषु
gokulanātheṣu
|