Sanskrit tools

Sanskrit declension


Declension of गोकुलाष्टक gokulāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोकुलाष्टकम् gokulāṣṭakam
गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकानि gokulāṣṭakāni
Vocative गोकुलाष्टक gokulāṣṭaka
गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकानि gokulāṣṭakāni
Accusative गोकुलाष्टकम् gokulāṣṭakam
गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकानि gokulāṣṭakāni
Instrumental गोकुलाष्टकेन gokulāṣṭakena
गोकुलाष्टकाभ्याम् gokulāṣṭakābhyām
गोकुलाष्टकैः gokulāṣṭakaiḥ
Dative गोकुलाष्टकाय gokulāṣṭakāya
गोकुलाष्टकाभ्याम् gokulāṣṭakābhyām
गोकुलाष्टकेभ्यः gokulāṣṭakebhyaḥ
Ablative गोकुलाष्टकात् gokulāṣṭakāt
गोकुलाष्टकाभ्याम् gokulāṣṭakābhyām
गोकुलाष्टकेभ्यः gokulāṣṭakebhyaḥ
Genitive गोकुलाष्टकस्य gokulāṣṭakasya
गोकुलाष्टकयोः gokulāṣṭakayoḥ
गोकुलाष्टकानाम् gokulāṣṭakānām
Locative गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकयोः gokulāṣṭakayoḥ
गोकुलाष्टकेषु gokulāṣṭakeṣu