Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोकुलाष्टक gokulāṣṭaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोकुलाष्टकम् gokulāṣṭakam
गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकानि gokulāṣṭakāni
Vocativo गोकुलाष्टक gokulāṣṭaka
गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकानि gokulāṣṭakāni
Acusativo गोकुलाष्टकम् gokulāṣṭakam
गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकानि gokulāṣṭakāni
Instrumental गोकुलाष्टकेन gokulāṣṭakena
गोकुलाष्टकाभ्याम् gokulāṣṭakābhyām
गोकुलाष्टकैः gokulāṣṭakaiḥ
Dativo गोकुलाष्टकाय gokulāṣṭakāya
गोकुलाष्टकाभ्याम् gokulāṣṭakābhyām
गोकुलाष्टकेभ्यः gokulāṣṭakebhyaḥ
Ablativo गोकुलाष्टकात् gokulāṣṭakāt
गोकुलाष्टकाभ्याम् gokulāṣṭakābhyām
गोकुलाष्टकेभ्यः gokulāṣṭakebhyaḥ
Genitivo गोकुलाष्टकस्य gokulāṣṭakasya
गोकुलाष्टकयोः gokulāṣṭakayoḥ
गोकुलाष्टकानाम् gokulāṣṭakānām
Locativo गोकुलाष्टके gokulāṣṭake
गोकुलाष्टकयोः gokulāṣṭakayoḥ
गोकुलाष्टकेषु gokulāṣṭakeṣu