| Singular | Dual | Plural |
Nominative |
गोचरगता
gocaragatā
|
गोचरगते
gocaragate
|
गोचरगताः
gocaragatāḥ
|
Vocative |
गोचरगते
gocaragate
|
गोचरगते
gocaragate
|
गोचरगताः
gocaragatāḥ
|
Accusative |
गोचरगताम्
gocaragatām
|
गोचरगते
gocaragate
|
गोचरगताः
gocaragatāḥ
|
Instrumental |
गोचरगतया
gocaragatayā
|
गोचरगताभ्याम्
gocaragatābhyām
|
गोचरगताभिः
gocaragatābhiḥ
|
Dative |
गोचरगतायै
gocaragatāyai
|
गोचरगताभ्याम्
gocaragatābhyām
|
गोचरगताभ्यः
gocaragatābhyaḥ
|
Ablative |
गोचरगतायाः
gocaragatāyāḥ
|
गोचरगताभ्याम्
gocaragatābhyām
|
गोचरगताभ्यः
gocaragatābhyaḥ
|
Genitive |
गोचरगतायाः
gocaragatāyāḥ
|
गोचरगतयोः
gocaragatayoḥ
|
गोचरगतानाम्
gocaragatānām
|
Locative |
गोचरगतायाम्
gocaragatāyām
|
गोचरगतयोः
gocaragatayoḥ
|
गोचरगतासु
gocaragatāsu
|