| Singular | Dual | Plural |
Nominativo |
गोचरगता
gocaragatā
|
गोचरगते
gocaragate
|
गोचरगताः
gocaragatāḥ
|
Vocativo |
गोचरगते
gocaragate
|
गोचरगते
gocaragate
|
गोचरगताः
gocaragatāḥ
|
Acusativo |
गोचरगताम्
gocaragatām
|
गोचरगते
gocaragate
|
गोचरगताः
gocaragatāḥ
|
Instrumental |
गोचरगतया
gocaragatayā
|
गोचरगताभ्याम्
gocaragatābhyām
|
गोचरगताभिः
gocaragatābhiḥ
|
Dativo |
गोचरगतायै
gocaragatāyai
|
गोचरगताभ्याम्
gocaragatābhyām
|
गोचरगताभ्यः
gocaragatābhyaḥ
|
Ablativo |
गोचरगतायाः
gocaragatāyāḥ
|
गोचरगताभ्याम्
gocaragatābhyām
|
गोचरगताभ्यः
gocaragatābhyaḥ
|
Genitivo |
गोचरगतायाः
gocaragatāyāḥ
|
गोचरगतयोः
gocaragatayoḥ
|
गोचरगतानाम्
gocaragatānām
|
Locativo |
गोचरगतायाम्
gocaragatāyām
|
गोचरगतयोः
gocaragatayoḥ
|
गोचरगतासु
gocaragatāsu
|