| Singular | Dual | Plural |
Nominative |
गोचरत्वम्
gocaratvam
|
गोचरत्वे
gocaratve
|
गोचरत्वानि
gocaratvāni
|
Vocative |
गोचरत्व
gocaratva
|
गोचरत्वे
gocaratve
|
गोचरत्वानि
gocaratvāni
|
Accusative |
गोचरत्वम्
gocaratvam
|
गोचरत्वे
gocaratve
|
गोचरत्वानि
gocaratvāni
|
Instrumental |
गोचरत्वेन
gocaratvena
|
गोचरत्वाभ्याम्
gocaratvābhyām
|
गोचरत्वैः
gocaratvaiḥ
|
Dative |
गोचरत्वाय
gocaratvāya
|
गोचरत्वाभ्याम्
gocaratvābhyām
|
गोचरत्वेभ्यः
gocaratvebhyaḥ
|
Ablative |
गोचरत्वात्
gocaratvāt
|
गोचरत्वाभ्याम्
gocaratvābhyām
|
गोचरत्वेभ्यः
gocaratvebhyaḥ
|
Genitive |
गोचरत्वस्य
gocaratvasya
|
गोचरत्वयोः
gocaratvayoḥ
|
गोचरत्वानाम्
gocaratvānām
|
Locative |
गोचरत्वे
gocaratve
|
गोचरत्वयोः
gocaratvayoḥ
|
गोचरत्वेषु
gocaratveṣu
|