Sanskrit tools

Sanskrit declension


Declension of गोचरत्व gocaratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोचरत्वम् gocaratvam
गोचरत्वे gocaratve
गोचरत्वानि gocaratvāni
Vocative गोचरत्व gocaratva
गोचरत्वे gocaratve
गोचरत्वानि gocaratvāni
Accusative गोचरत्वम् gocaratvam
गोचरत्वे gocaratve
गोचरत्वानि gocaratvāni
Instrumental गोचरत्वेन gocaratvena
गोचरत्वाभ्याम् gocaratvābhyām
गोचरत्वैः gocaratvaiḥ
Dative गोचरत्वाय gocaratvāya
गोचरत्वाभ्याम् gocaratvābhyām
गोचरत्वेभ्यः gocaratvebhyaḥ
Ablative गोचरत्वात् gocaratvāt
गोचरत्वाभ्याम् gocaratvābhyām
गोचरत्वेभ्यः gocaratvebhyaḥ
Genitive गोचरत्वस्य gocaratvasya
गोचरत्वयोः gocaratvayoḥ
गोचरत्वानाम् gocaratvānām
Locative गोचरत्वे gocaratve
गोचरत्वयोः gocaratvayoḥ
गोचरत्वेषु gocaratveṣu