| Singular | Dual | Plural |
Nominativo |
गोचरत्वम्
gocaratvam
|
गोचरत्वे
gocaratve
|
गोचरत्वानि
gocaratvāni
|
Vocativo |
गोचरत्व
gocaratva
|
गोचरत्वे
gocaratve
|
गोचरत्वानि
gocaratvāni
|
Acusativo |
गोचरत्वम्
gocaratvam
|
गोचरत्वे
gocaratve
|
गोचरत्वानि
gocaratvāni
|
Instrumental |
गोचरत्वेन
gocaratvena
|
गोचरत्वाभ्याम्
gocaratvābhyām
|
गोचरत्वैः
gocaratvaiḥ
|
Dativo |
गोचरत्वाय
gocaratvāya
|
गोचरत्वाभ्याम्
gocaratvābhyām
|
गोचरत्वेभ्यः
gocaratvebhyaḥ
|
Ablativo |
गोचरत्वात्
gocaratvāt
|
गोचरत्वाभ्याम्
gocaratvābhyām
|
गोचरत्वेभ्यः
gocaratvebhyaḥ
|
Genitivo |
गोचरत्वस्य
gocaratvasya
|
गोचरत्वयोः
gocaratvayoḥ
|
गोचरत्वानाम्
gocaratvānām
|
Locativo |
गोचरत्वे
gocaratve
|
गोचरत्वयोः
gocaratvayoḥ
|
गोचरत्वेषु
gocaratveṣu
|