| Singular | Dual | Plural |
Nominative |
गोचरप्रकरणम्
gocaraprakaraṇam
|
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणानि
gocaraprakaraṇāni
|
Vocative |
गोचरप्रकरण
gocaraprakaraṇa
|
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणानि
gocaraprakaraṇāni
|
Accusative |
गोचरप्रकरणम्
gocaraprakaraṇam
|
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणानि
gocaraprakaraṇāni
|
Instrumental |
गोचरप्रकरणेन
gocaraprakaraṇena
|
गोचरप्रकरणाभ्याम्
gocaraprakaraṇābhyām
|
गोचरप्रकरणैः
gocaraprakaraṇaiḥ
|
Dative |
गोचरप्रकरणाय
gocaraprakaraṇāya
|
गोचरप्रकरणाभ्याम्
gocaraprakaraṇābhyām
|
गोचरप्रकरणेभ्यः
gocaraprakaraṇebhyaḥ
|
Ablative |
गोचरप्रकरणात्
gocaraprakaraṇāt
|
गोचरप्रकरणाभ्याम्
gocaraprakaraṇābhyām
|
गोचरप्रकरणेभ्यः
gocaraprakaraṇebhyaḥ
|
Genitive |
गोचरप्रकरणस्य
gocaraprakaraṇasya
|
गोचरप्रकरणयोः
gocaraprakaraṇayoḥ
|
गोचरप्रकरणानाम्
gocaraprakaraṇānām
|
Locative |
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणयोः
gocaraprakaraṇayoḥ
|
गोचरप्रकरणेषु
gocaraprakaraṇeṣu
|