| Singular | Dual | Plural |
Nominativo |
गोचरप्रकरणम्
gocaraprakaraṇam
|
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणानि
gocaraprakaraṇāni
|
Vocativo |
गोचरप्रकरण
gocaraprakaraṇa
|
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणानि
gocaraprakaraṇāni
|
Acusativo |
गोचरप्रकरणम्
gocaraprakaraṇam
|
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणानि
gocaraprakaraṇāni
|
Instrumental |
गोचरप्रकरणेन
gocaraprakaraṇena
|
गोचरप्रकरणाभ्याम्
gocaraprakaraṇābhyām
|
गोचरप्रकरणैः
gocaraprakaraṇaiḥ
|
Dativo |
गोचरप्रकरणाय
gocaraprakaraṇāya
|
गोचरप्रकरणाभ्याम्
gocaraprakaraṇābhyām
|
गोचरप्रकरणेभ्यः
gocaraprakaraṇebhyaḥ
|
Ablativo |
गोचरप्रकरणात्
gocaraprakaraṇāt
|
गोचरप्रकरणाभ्याम्
gocaraprakaraṇābhyām
|
गोचरप्रकरणेभ्यः
gocaraprakaraṇebhyaḥ
|
Genitivo |
गोचरप्रकरणस्य
gocaraprakaraṇasya
|
गोचरप्रकरणयोः
gocaraprakaraṇayoḥ
|
गोचरप्रकरणानाम्
gocaraprakaraṇānām
|
Locativo |
गोचरप्रकरणे
gocaraprakaraṇe
|
गोचरप्रकरणयोः
gocaraprakaraṇayoḥ
|
गोचरप्रकरणेषु
gocaraprakaraṇeṣu
|