| Singular | Dual | Plural |
Nominative |
गोचरान्तरगतः
gocarāntaragataḥ
|
गोचरान्तरगतौ
gocarāntaragatau
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Vocative |
गोचरान्तरगत
gocarāntaragata
|
गोचरान्तरगतौ
gocarāntaragatau
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Accusative |
गोचरान्तरगतम्
gocarāntaragatam
|
गोचरान्तरगतौ
gocarāntaragatau
|
गोचरान्तरगतान्
gocarāntaragatān
|
Instrumental |
गोचरान्तरगतेन
gocarāntaragatena
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगतैः
gocarāntaragataiḥ
|
Dative |
गोचरान्तरगताय
gocarāntaragatāya
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगतेभ्यः
gocarāntaragatebhyaḥ
|
Ablative |
गोचरान्तरगतात्
gocarāntaragatāt
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगतेभ्यः
gocarāntaragatebhyaḥ
|
Genitive |
गोचरान्तरगतस्य
gocarāntaragatasya
|
गोचरान्तरगतयोः
gocarāntaragatayoḥ
|
गोचरान्तरगतानाम्
gocarāntaragatānām
|
Locative |
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगतयोः
gocarāntaragatayoḥ
|
गोचरान्तरगतेषु
gocarāntaragateṣu
|