Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोचरान्तरगत gocarāntaragata, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोचरान्तरगतः gocarāntaragataḥ
गोचरान्तरगतौ gocarāntaragatau
गोचरान्तरगताः gocarāntaragatāḥ
Vocativo गोचरान्तरगत gocarāntaragata
गोचरान्तरगतौ gocarāntaragatau
गोचरान्तरगताः gocarāntaragatāḥ
Acusativo गोचरान्तरगतम् gocarāntaragatam
गोचरान्तरगतौ gocarāntaragatau
गोचरान्तरगतान् gocarāntaragatān
Instrumental गोचरान्तरगतेन gocarāntaragatena
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगतैः gocarāntaragataiḥ
Dativo गोचरान्तरगताय gocarāntaragatāya
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगतेभ्यः gocarāntaragatebhyaḥ
Ablativo गोचरान्तरगतात् gocarāntaragatāt
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगतेभ्यः gocarāntaragatebhyaḥ
Genitivo गोचरान्तरगतस्य gocarāntaragatasya
गोचरान्तरगतयोः gocarāntaragatayoḥ
गोचरान्तरगतानाम् gocarāntaragatānām
Locativo गोचरान्तरगते gocarāntaragate
गोचरान्तरगतयोः gocarāntaragatayoḥ
गोचरान्तरगतेषु gocarāntaragateṣu