Sanskrit tools

Sanskrit declension


Declension of गोचरान्तरगता gocarāntaragatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोचरान्तरगता gocarāntaragatā
गोचरान्तरगते gocarāntaragate
गोचरान्तरगताः gocarāntaragatāḥ
Vocative गोचरान्तरगते gocarāntaragate
गोचरान्तरगते gocarāntaragate
गोचरान्तरगताः gocarāntaragatāḥ
Accusative गोचरान्तरगताम् gocarāntaragatām
गोचरान्तरगते gocarāntaragate
गोचरान्तरगताः gocarāntaragatāḥ
Instrumental गोचरान्तरगतया gocarāntaragatayā
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगताभिः gocarāntaragatābhiḥ
Dative गोचरान्तरगतायै gocarāntaragatāyai
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगताभ्यः gocarāntaragatābhyaḥ
Ablative गोचरान्तरगतायाः gocarāntaragatāyāḥ
गोचरान्तरगताभ्याम् gocarāntaragatābhyām
गोचरान्तरगताभ्यः gocarāntaragatābhyaḥ
Genitive गोचरान्तरगतायाः gocarāntaragatāyāḥ
गोचरान्तरगतयोः gocarāntaragatayoḥ
गोचरान्तरगतानाम् gocarāntaragatānām
Locative गोचरान्तरगतायाम् gocarāntaragatāyām
गोचरान्तरगतयोः gocarāntaragatayoḥ
गोचरान्तरगतासु gocarāntaragatāsu