| Singular | Dual | Plural |
Nominative |
गोचरान्तरगता
gocarāntaragatā
|
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Vocative |
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Accusative |
गोचरान्तरगताम्
gocarāntaragatām
|
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Instrumental |
गोचरान्तरगतया
gocarāntaragatayā
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगताभिः
gocarāntaragatābhiḥ
|
Dative |
गोचरान्तरगतायै
gocarāntaragatāyai
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगताभ्यः
gocarāntaragatābhyaḥ
|
Ablative |
गोचरान्तरगतायाः
gocarāntaragatāyāḥ
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगताभ्यः
gocarāntaragatābhyaḥ
|
Genitive |
गोचरान्तरगतायाः
gocarāntaragatāyāḥ
|
गोचरान्तरगतयोः
gocarāntaragatayoḥ
|
गोचरान्तरगतानाम्
gocarāntaragatānām
|
Locative |
गोचरान्तरगतायाम्
gocarāntaragatāyām
|
गोचरान्तरगतयोः
gocarāntaragatayoḥ
|
गोचरान्तरगतासु
gocarāntaragatāsu
|