| Singular | Dual | Plural |
Nominativo |
गोचरान्तरगता
gocarāntaragatā
|
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Vocativo |
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Acusativo |
गोचरान्तरगताम्
gocarāntaragatām
|
गोचरान्तरगते
gocarāntaragate
|
गोचरान्तरगताः
gocarāntaragatāḥ
|
Instrumental |
गोचरान्तरगतया
gocarāntaragatayā
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगताभिः
gocarāntaragatābhiḥ
|
Dativo |
गोचरान्तरगतायै
gocarāntaragatāyai
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगताभ्यः
gocarāntaragatābhyaḥ
|
Ablativo |
गोचरान्तरगतायाः
gocarāntaragatāyāḥ
|
गोचरान्तरगताभ्याम्
gocarāntaragatābhyām
|
गोचरान्तरगताभ्यः
gocarāntaragatābhyaḥ
|
Genitivo |
गोचरान्तरगतायाः
gocarāntaragatāyāḥ
|
गोचरान्तरगतयोः
gocarāntaragatayoḥ
|
गोचरान्तरगतानाम्
gocarāntaragatānām
|
Locativo |
गोचरान्तरगतायाम्
gocarāntaragatāyām
|
गोचरान्तरगतयोः
gocarāntaragatayoḥ
|
गोचरान्तरगतासु
gocarāntaragatāsu
|